श्लङ्क् धातुरूपे - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
श्लङ्किष्यते
श्लङ्किष्येते
श्लङ्किष्यन्ते
मध्यम
श्लङ्किष्यसे
श्लङ्किष्येथे
श्लङ्किष्यध्वे
उत्तम
श्लङ्किष्ये
श्लङ्किष्यावहे
श्लङ्किष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
श्लङ्किष्यते
श्लङ्किष्येते
श्लङ्किष्यन्ते
मध्यम
श्लङ्किष्यसे
श्लङ्किष्येथे
श्लङ्किष्यध्वे
उत्तम
श्लङ्किष्ये
श्लङ्किष्यावहे
श्लङ्किष्यामहे
 


सनादि प्रत्यय

उपसर्ग