श्चुत् धातुरूपे - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लोट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
श्चोततात् / श्चोतताद् / श्चोततु
श्चोतताम्
श्चोतन्तु
मध्यम
श्चोततात् / श्चोतताद् / श्चोत
श्चोततम्
श्चोतत
उत्तम
श्चोतानि
श्चोताव
श्चोताम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
श्चुत्यताम्
श्चुत्येताम्
श्चुत्यन्ताम्
मध्यम
श्चुत्यस्व
श्चुत्येथाम्
श्चुत्यध्वम्
उत्तम
श्चुत्यै
श्चुत्यावहै
श्चुत्यामहै
 


सनादि प्रत्यय

उपसर्ग