शीक् धातुरूपे - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
शीकिष्यते
शीकिष्येते
शीकिष्यन्ते
मध्यम
शीकिष्यसे
शीकिष्येथे
शीकिष्यध्वे
उत्तम
शीकिष्ये
शीकिष्यावहे
शीकिष्यामहे