शीक् धातुरूपे - शीकृँ सेचने - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
शीकिष्यते
शीकिष्येते
शीकिष्यन्ते
मध्यम
शीकिष्यसे
शीकिष्येथे
शीकिष्यध्वे
उत्तम
शीकिष्ये
शीकिष्यावहे
शीकिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
शीकिष्यते
शीकिष्येते
शीकिष्यन्ते
मध्यम
शीकिष्यसे
शीकिष्येथे
शीकिष्यध्वे
उत्तम
शीकिष्ये
शीकिष्यावहे
शीकिष्यामहे
 


सनादि प्रत्यय

उपसर्ग