शच् धातुरूपे - शचँ व्यक्तायां वाचि - भ्वादिः - लङ् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
अशचत
अशचेताम्
अशचन्त
मध्यम
अशचथाः
अशचेथाम्
अशचध्वम्
उत्तम
अशचे
अशचावहि
अशचामहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
अशच्यत
अशच्येताम्
अशच्यन्त
मध्यम
अशच्यथाः
अशच्येथाम्
अशच्यध्वम्
उत्तम
अशच्ये
अशच्यावहि
अशच्यामहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग