वल्ग् धातुरूपे - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
वल्गिष्यति
वल्गिष्यतः
वल्गिष्यन्ति
मध्यम
वल्गिष्यसि
वल्गिष्यथः
वल्गिष्यथ
उत्तम
वल्गिष्यामि
वल्गिष्यावः
वल्गिष्यामः