वङ्क् धातुरूपे - वकिँ गत्यर्थः - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
वङ्किष्यते
वङ्किष्येते
वङ्किष्यन्ते
मध्यम
वङ्किष्यसे
वङ्किष्येथे
वङ्किष्यध्वे
उत्तम
वङ्किष्ये
वङ्किष्यावहे
वङ्किष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
वङ्किष्यते
वङ्किष्येते
वङ्किष्यन्ते
मध्यम
वङ्किष्यसे
वङ्किष्येथे
वङ्किष्यध्वे
उत्तम
वङ्किष्ये
वङ्किष्यावहे
वङ्किष्यामहे
 


सनादि प्रत्यय

उपसर्ग