वङ्क् धातुरूपे - वकिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
वङ्केत
वङ्केयाताम्
वङ्केरन्
मध्यम
वङ्केथाः
वङ्केयाथाम्
वङ्केध्वम्
उत्तम
वङ्केय
वङ्केवहि
वङ्केमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
वङ्क्येत
वङ्क्येयाताम्
वङ्क्येरन्
मध्यम
वङ्क्येथाः
वङ्क्येयाथाम्
वङ्क्येध्वम्
उत्तम
वङ्क्येय
वङ्क्येवहि
वङ्क्येमहि
 


सनादि प्रत्यय

उपसर्ग