रङ्ग् धातुरूपे - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोग लुट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
रङ्गयिता
रङ्गयितारौ
रङ्गयितारः
मध्यम
रङ्गयितासि
रङ्गयितास्थः
रङ्गयितास्थ
उत्तम
रङ्गयितास्मि
रङ्गयितास्वः
रङ्गयितास्मः