मृड् धातुरूपे - मृडँ क्षोदे सुखे च - क्र्यादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
मृड्णीयात् / मृड्णीयाद्
मृड्णीयाताम्
मृड्णीयुः
मध्यम
मृड्णीयाः
मृड्णीयातम्
मृड्णीयात
उत्तम
मृड्णीयाम्
मृड्णीयाव
मृड्णीयाम