मस्क् धातुरूपे - मस्कँ गत्यर्थः - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
मस्किष्यते
मस्किष्येते
मस्किष्यन्ते
मध्यम
मस्किष्यसे
मस्किष्येथे
मस्किष्यध्वे
उत्तम
मस्किष्ये
मस्किष्यावहे
मस्किष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
मस्किष्यते
मस्किष्येते
मस्किष्यन्ते
मध्यम
मस्किष्यसे
मस्किष्येथे
मस्किष्यध्वे
उत्तम
मस्किष्ये
मस्किष्यावहे
मस्किष्यामहे
 


सनादि प्रत्यय

उपसर्ग