मन्द् धातुरूपे - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लोट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
मन्दताम्
मन्देताम्
मन्दन्ताम्
मध्यम
मन्दस्व
मन्देथाम्
मन्दध्वम्
उत्तम
मन्दै
मन्दावहै
मन्दामहै
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
मन्द्यताम्
मन्द्येताम्
मन्द्यन्ताम्
मध्यम
मन्द्यस्व
मन्द्येथाम्
मन्द्यध्वम्
उत्तम
मन्द्यै
मन्द्यावहै
मन्द्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग