मङ्क् धातुरूपे - मकिँ मण्डने - भ्वादिः - विधिलिङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
मङ्केत
मङ्केयाताम्
मङ्केरन्
मध्यम
मङ्केथाः
मङ्केयाथाम्
मङ्केध्वम्
उत्तम
मङ्केय
मङ्केवहि
मङ्केमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
मङ्क्येत
मङ्क्येयाताम्
मङ्क्येरन्
मध्यम
मङ्क्येथाः
मङ्क्येयाथाम्
मङ्क्येध्वम्
उत्तम
मङ्क्येय
मङ्क्येवहि
मङ्क्येमहि
 


सनादि प्रत्यय

उपसर्ग