मङ्क् धातुरूपे - मकिँ मण्डने - भ्वादिः - लोट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
मङ्कताम्
मङ्केताम्
मङ्कन्ताम्
मध्यम
मङ्कस्व
मङ्केथाम्
मङ्कध्वम्
उत्तम
मङ्कै
मङ्कावहै
मङ्कामहै
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
मङ्क्यताम्
मङ्क्येताम्
मङ्क्यन्ताम्
मध्यम
मङ्क्यस्व
मङ्क्येथाम्
मङ्क्यध्वम्
उत्तम
मङ्क्यै
मङ्क्यावहै
मङ्क्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग