पूर् धातुरूपे - पूरीँ आप्यायने - चुरादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
पूरयति / पूरति
पूरयतः / पूरतः
पूरयन्ति / पूरन्ति
मध्यम
पूरयसि / पूरसि
पूरयथः / पूरथः
पूरयथ / पूरथ
उत्तम
पूरयामि / पूरामि
पूरयावः / पूरावः
पूरयामः / पूरामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
पूरयते / पूरते
पूरयेते / पूरेते
पूरयन्ते / पूरन्ते
मध्यम
पूरयसे / पूरसे
पूरयेथे / पूरेथे
पूरयध्वे / पूरध्वे
उत्तम
पूरये / पूरे
पूरयावहे / पूरावहे
पूरयामहे / पूरामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चक्रतुः / पूरयांचक्रतुः / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूरतुः
पूरयाञ्चक्रुः / पूरयांचक्रुः / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरुः
मध्यम
पूरयाञ्चकर्थ / पूरयांचकर्थ / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिथ
पूरयाञ्चक्रथुः / पूरयांचक्रथुः / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूरथुः
पूरयाञ्चक्र / पूरयांचक्र / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
उत्तम
पूरयाञ्चकर / पूरयांचकर / पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चकृव / पूरयांचकृव / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिव
पूरयाञ्चकृम / पूरयांचकृम / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूराते
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरिरे
मध्यम
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिषे
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूराथे
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरिढ्वे / पुपूरिध्वे
उत्तम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिवहे
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिमहे
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
मध्यम
पूरयितासि / पूरितासि
पूरयितास्थः / पूरितास्थः
पूरयितास्थ / पूरितास्थ
उत्तम
पूरयितास्मि / पूरितास्मि
पूरयितास्वः / पूरितास्वः
पूरयितास्मः / पूरितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
मध्यम
पूरयितासे / पूरितासे
पूरयितासाथे / पूरितासाथे
पूरयिताध्वे / पूरिताध्वे
उत्तम
पूरयिताहे / पूरिताहे
पूरयितास्वहे / पूरितास्वहे
पूरयितास्महे / पूरितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
पूरयिष्यति / पूरिष्यति
पूरयिष्यतः / पूरिष्यतः
पूरयिष्यन्ति / पूरिष्यन्ति
मध्यम
पूरयिष्यसि / पूरिष्यसि
पूरयिष्यथः / पूरिष्यथः
पूरयिष्यथ / पूरिष्यथ
उत्तम
पूरयिष्यामि / पूरिष्यामि
पूरयिष्यावः / पूरिष्यावः
पूरयिष्यामः / पूरिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
पूरयिष्यते / पूरिष्यते
पूरयिष्येते / पूरिष्येते
पूरयिष्यन्ते / पूरिष्यन्ते
मध्यम
पूरयिष्यसे / पूरिष्यसे
पूरयिष्येथे / पूरिष्येथे
पूरयिष्यध्वे / पूरिष्यध्वे
उत्तम
पूरयिष्ये / पूरिष्ये
पूरयिष्यावहे / पूरिष्यावहे
पूरयिष्यामहे / पूरिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
पूरयतात् / पूरयताद् / पूरयतु / पूरतात् / पूरताद् / पूरतु
पूरयताम् / पूरताम्
पूरयन्तु / पूरन्तु
मध्यम
पूरयतात् / पूरयताद् / पूरय / पूरतात् / पूरताद् / पूर
पूरयतम् / पूरतम्
पूरयत / पूरत
उत्तम
पूरयाणि / पूराणि
पूरयाव / पूराव
पूरयाम / पूराम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
पूरयताम् / पूरताम्
पूरयेताम् / पूरेताम्
पूरयन्ताम् / पूरन्ताम्
मध्यम
पूरयस्व / पूरस्व
पूरयेथाम् / पूरेथाम्
पूरयध्वम् / पूरध्वम्
उत्तम
पूरयै / पूरै
पूरयावहै / पूरावहै
पूरयामहै / पूरामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अपूरयत् / अपूरयद् / अपूरत् / अपूरद्
अपूरयताम् / अपूरताम्
अपूरयन् / अपूरन्
मध्यम
अपूरयः / अपूरः
अपूरयतम् / अपूरतम्
अपूरयत / अपूरत
उत्तम
अपूरयम् / अपूरम्
अपूरयाव / अपूराव
अपूरयाम / अपूराम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अपूरयत / अपूरत
अपूरयेताम् / अपूरेताम्
अपूरयन्त / अपूरन्त
मध्यम
अपूरयथाः / अपूरथाः
अपूरयेथाम् / अपूरेथाम्
अपूरयध्वम् / अपूरध्वम्
उत्तम
अपूरये / अपूरे
अपूरयावहि / अपूरावहि
अपूरयामहि / अपूरामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
पूरयेत् / पूरयेद् / पूरेत् / पूरेद्
पूरयेताम् / पूरेताम्
पूरयेयुः / पूरेयुः
मध्यम
पूरयेः / पूरेः
पूरयेतम् / पूरेतम्
पूरयेत / पूरेत
उत्तम
पूरयेयम् / पूरेयम्
पूरयेव / पूरेव
पूरयेम / पूरेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
पूरयेत / पूरेत
पूरयेयाताम् / पूरेयाताम्
पूरयेरन् / पूरेरन्
मध्यम
पूरयेथाः / पूरेथाः
पूरयेयाथाम् / पूरेयाथाम्
पूरयेध्वम् / पूरेध्वम्
उत्तम
पूरयेय / पूरेय
पूरयेवहि / पूरेवहि
पूरयेमहि / पूरेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
पूर्यात् / पूर्याद्
पूर्यास्ताम्
पूर्यासुः
मध्यम
पूर्याः
पूर्यास्तम्
पूर्यास्त
उत्तम
पूर्यासम्
पूर्यास्व
पूर्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
पूरयिषीष्ट / पूरिषीष्ट
पूरयिषीयास्ताम् / पूरिषीयास्ताम्
पूरयिषीरन् / पूरिषीरन्
मध्यम
पूरयिषीष्ठाः / पूरिषीष्ठाः
पूरयिषीयास्थाम् / पूरिषीयास्थाम्
पूरयिषीढ्वम् / पूरयिषीध्वम् / पूरिषीढ्वम् / पूरिषीध्वम्
उत्तम
पूरयिषीय / पूरिषीय
पूरयिषीवहि / पूरिषीवहि
पूरयिषीमहि / पूरिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अपूपुरत् / अपूपुरद् / अपूरीत् / अपूरीद्
अपूपुरताम् / अपूरिष्टाम्
अपूपुरन् / अपूरिषुः
मध्यम
अपूपुरः / अपूरीः
अपूपुरतम् / अपूरिष्टम्
अपूपुरत / अपूरिष्ट
उत्तम
अपूपुरम् / अपूरिषम्
अपूपुराव / अपूरिष्व
अपूपुराम / अपूरिष्म
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अपूपुरत / अपूरि / अपूरिष्ट
अपूपुरेताम् / अपूरिषाताम्
अपूपुरन्त / अपूरिषत
मध्यम
अपूपुरथाः / अपूरिष्ठाः
अपूपुरेथाम् / अपूरिषाथाम्
अपूपुरध्वम् / अपूरिढ्वम् / अपूरिध्वम्
उत्तम
अपूपुरे / अपूरिषि
अपूपुरावहि / अपूरिष्वहि
अपूपुरामहि / अपूरिष्महि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अपूरयिष्यत् / अपूरयिष्यद् / अपूरिष्यत् / अपूरिष्यद्
अपूरयिष्यताम् / अपूरिष्यताम्
अपूरयिष्यन् / अपूरिष्यन्
मध्यम
अपूरयिष्यः / अपूरिष्यः
अपूरयिष्यतम् / अपूरिष्यतम्
अपूरयिष्यत / अपूरिष्यत
उत्तम
अपूरयिष्यम् / अपूरिष्यम्
अपूरयिष्याव / अपूरिष्याव
अपूरयिष्याम / अपूरिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अपूरयिष्यत / अपूरिष्यत
अपूरयिष्येताम् / अपूरिष्येताम्
अपूरयिष्यन्त / अपूरिष्यन्त
मध्यम
अपूरयिष्यथाः / अपूरिष्यथाः
अपूरयिष्येथाम् / अपूरिष्येथाम्
अपूरयिष्यध्वम् / अपूरिष्यध्वम्
उत्तम
अपूरयिष्ये / अपूरिष्ये
अपूरयिष्यावहि / अपूरिष्यावहि
अपूरयिष्यामहि / अपूरिष्यामहि