दृश् धातुरूपे - लृट् लकार
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
अनेक
प्रथम
द्रक्ष्यति
द्रक्ष्यतः
द्रक्ष्यन्ति
मध्यम
द्रक्ष्यसि
द्रक्ष्यथः
द्रक्ष्यथ
उत्तम
द्रक्ष्यामि
द्रक्ष्यावः
द्रक्ष्यामः
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
दर्शिष्यते / द्रक्ष्यते
दर्शिष्येते / द्रक्ष्येते
दर्शिष्यन्ते / द्रक्ष्यन्ते
मध्यम
दर्शिष्यसे / द्रक्ष्यसे
दर्शिष्येथे / द्रक्ष्येथे
दर्शिष्यध्वे / द्रक्ष्यध्वे
उत्तम
दर्शिष्ये / द्रक्ष्ये
दर्शिष्यावहे / द्रक्ष्यावहे
दर्शिष्यामहे / द्रक्ष्यामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग