दृश् धातुरूपे - लुट् लकार
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
अनेक
प्रथम
द्रष्टा
द्रष्टारौ
द्रष्टारः
मध्यम
द्रष्टासि
द्रष्टास्थः
द्रष्टास्थ
उत्तम
द्रष्टास्मि
द्रष्टास्वः
द्रष्टास्मः
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
दर्शिता / द्रष्टा
दर्शितारौ / द्रष्टारौ
दर्शितारः / द्रष्टारः
मध्यम
दर्शितासे / द्रष्टासे
दर्शितासाथे / द्रष्टासाथे
दर्शिताध्वे / द्रष्टाध्वे
उत्तम
दर्शिताहे / द्रष्टाहे
दर्शितास्वहे / द्रष्टास्वहे
दर्शितास्महे / द्रष्टास्महे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग