दृश् धातुरूपे - लुङ् लकार
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
अनेक
प्रथम
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अदर्शताम् / अद्राष्टाम्
अदर्शन् / अद्राक्षुः
मध्यम
अदर्शः / अद्राक्षीः
अदर्शतम् / अद्राष्टम्
अदर्शत / अद्राष्ट
उत्तम
अदर्शम् / अद्राक्षम्
अदर्शाव / अद्राक्ष्व
अदर्शाम / अद्राक्ष्म
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
अदर्शि
अदर्शिषाताम् / अदृक्षाताम्
अदर्शिषत / अदृक्षत
मध्यम
अदर्शिष्ठाः / अदृष्ठाः
अदर्शिषाथाम् / अदृक्षाथाम्
अदर्शिढ्वम् / अदृड्ढ्वम्
उत्तम
अदर्शिषि / अदृक्षि
अदर्शिष्वहि / अदृक्ष्वहि
अदर्शिष्महि / अदृक्ष्महि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग