दृश् धातुरूपे - लट् लकार
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
अनेक
प्रथम
पश्यति
पश्यतः
पश्यन्ति
मध्यम
पश्यसि
पश्यथः
पश्यथ
उत्तम
पश्यामि
पश्यावः
पश्यामः
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
दृश्यते
दृश्येते
दृश्यन्ते
मध्यम
दृश्यसे
दृश्येथे
दृश्यध्वे
उत्तम
दृश्ये
दृश्यावहे
दृश्यामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग