दृश् धातुरूपे - लङ् लकार
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
अनेक
प्रथम
अपश्यत् / अपश्यद्
अपश्यताम्
अपश्यन्
मध्यम
अपश्यः
अपश्यतम्
अपश्यत
उत्तम
अपश्यम्
अपश्याव
अपश्याम
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
अदृश्यत
अदृश्येताम्
अदृश्यन्त
मध्यम
अदृश्यथाः
अदृश्येथाम्
अदृश्यध्वम्
उत्तम
अदृश्ये
अदृश्यावहि
अदृश्यामहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग