त्वङ्ग् धातुरूपे - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोग आशीर्लिङ लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
त्वङ्गिषीष्ट
त्वङ्गिषीयास्ताम्
त्वङ्गिषीरन्
मध्यम
त्वङ्गिषीष्ठाः
त्वङ्गिषीयास्थाम्
त्वङ्गिषीध्वम्
उत्तम
त्वङ्गिषीय
त्वङ्गिषीवहि
त्वङ्गिषीमहि