त्वङ्ग् धातुरूपे - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अत्वङ्गीत् / अत्वङ्गीद्
अत्वङ्गिष्टाम्
अत्वङ्गिषुः
मध्यम
अत्वङ्गीः
अत्वङ्गिष्टम्
अत्वङ्गिष्ट
उत्तम
अत्वङ्गिषम्
अत्वङ्गिष्व
अत्वङ्गिष्म
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अत्वङ्गि
अत्वङ्गिषाताम्
अत्वङ्गिषत
मध्यम
अत्वङ्गिष्ठाः
अत्वङ्गिषाथाम्
अत्वङ्गिढ्वम्
उत्तम
अत्वङ्गिषि
अत्वङ्गिष्वहि
अत्वङ्गिष्महि
 


सनादि प्रत्यय

उपसर्ग