त्वङ्ग् धातुरूपे - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तत्वङ्ग
तत्वङ्गतुः
तत्वङ्गुः
मध्यम
तत्वङ्गिथ
तत्वङ्गथुः
तत्वङ्ग
उत्तम
तत्वङ्ग
तत्वङ्गिव
तत्वङ्गिम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तत्वङ्गे
तत्वङ्गाते
तत्वङ्गिरे
मध्यम
तत्वङ्गिषे
तत्वङ्गाथे
तत्वङ्गिध्वे
उत्तम
तत्वङ्गे
तत्वङ्गिवहे
तत्वङ्गिमहे
 


सनादि प्रत्यय

उपसर्ग