त्रङ्क् धातुरूपे - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग विधिलिङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
त्रङ्क्येत
त्रङ्क्येयाताम्
त्रङ्क्येरन्
मध्यम
त्रङ्क्येथाः
त्रङ्क्येयाथाम्
त्रङ्क्येध्वम्
उत्तम
त्रङ्क्येय
त्रङ्क्येवहि
त्रङ्क्येमहि