त्रङ्क् धातुरूपे - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोग लृङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
अत्रङ्किष्यत
अत्रङ्किष्येताम्
अत्रङ्किष्यन्त
मध्यम
अत्रङ्किष्यथाः
अत्रङ्किष्येथाम्
अत्रङ्किष्यध्वम्
उत्तम
अत्रङ्किष्ये
अत्रङ्किष्यावहि
अत्रङ्किष्यामहि