त्रख् धातुरूपे - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तत्राख
तत्रखतुः
तत्रखुः
मध्यम
तत्रखिथ
तत्रखथुः
तत्रख
उत्तम
तत्रख / तत्राख
तत्रखिव
तत्रखिम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तत्रखे
तत्रखाते
तत्रखिरे
मध्यम
तत्रखिषे
तत्रखाथे
तत्रखिध्वे
उत्तम
तत्रखे
तत्रखिवहे
तत्रखिमहे
 


सनादि प्रत्यय

उपसर्ग