तर्द् धातुरूपे - तर्दँ हिंसायाम् - भ्वादिः - लङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अतर्दत् / अतर्दद्
अतर्दताम्
अतर्दन्
मध्यम
अतर्दः
अतर्दतम्
अतर्दत
उत्तम
अतर्दम्
अतर्दाव
अतर्दाम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अतर्द्यत
अतर्द्येताम्
अतर्द्यन्त
मध्यम
अतर्द्यथाः
अतर्द्येथाम्
अतर्द्यध्वम्
उत्तम
अतर्द्ये
अतर्द्यावहि
अतर्द्यामहि
 


सनादि प्रत्यय

उपसर्ग