तर्क् धातुरूपे - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तर्कयति / तर्कति
तर्कयतः / तर्कतः
तर्कयन्ति / तर्कन्ति
मध्यम
तर्कयसि / तर्कसि
तर्कयथः / तर्कथः
तर्कयथ / तर्कथ
उत्तम
तर्कयामि / तर्कामि
तर्कयावः / तर्कावः
तर्कयामः / तर्कामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तर्कयते / तर्कते
तर्कयेते / तर्केते
तर्कयन्ते / तर्कन्ते
मध्यम
तर्कयसे / तर्कसे
तर्कयेथे / तर्केथे
तर्कयध्वे / तर्कध्वे
उत्तम
तर्कये / तर्के
तर्कयावहे / तर्कावहे
तर्कयामहे / तर्कामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तर्कयाञ्चकार / तर्कयांचकार / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्क
तर्कयाञ्चक्रतुः / तर्कयांचक्रतुः / तर्कयाम्बभूवतुः / तर्कयांबभूवतुः / तर्कयामासतुः / ततर्कतुः
तर्कयाञ्चक्रुः / तर्कयांचक्रुः / तर्कयाम्बभूवुः / तर्कयांबभूवुः / तर्कयामासुः / ततर्कुः
मध्यम
तर्कयाञ्चकर्थ / तर्कयांचकर्थ / तर्कयाम्बभूविथ / तर्कयांबभूविथ / तर्कयामासिथ / ततर्किथ
तर्कयाञ्चक्रथुः / तर्कयांचक्रथुः / तर्कयाम्बभूवथुः / तर्कयांबभूवथुः / तर्कयामासथुः / ततर्कथुः
तर्कयाञ्चक्र / तर्कयांचक्र / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्क
उत्तम
तर्कयाञ्चकर / तर्कयांचकर / तर्कयाञ्चकार / तर्कयांचकार / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्क
तर्कयाञ्चकृव / तर्कयांचकृव / तर्कयाम्बभूविव / तर्कयांबभूविव / तर्कयामासिव / ततर्किव
तर्कयाञ्चकृम / तर्कयांचकृम / तर्कयाम्बभूविम / तर्कयांबभूविम / तर्कयामासिम / ततर्किम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तर्कयाञ्चक्रे / तर्कयांचक्रे / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्के
तर्कयाञ्चक्राते / तर्कयांचक्राते / तर्कयाम्बभूवतुः / तर्कयांबभूवतुः / तर्कयामासतुः / ततर्काते
तर्कयाञ्चक्रिरे / तर्कयांचक्रिरे / तर्कयाम्बभूवुः / तर्कयांबभूवुः / तर्कयामासुः / ततर्किरे
मध्यम
तर्कयाञ्चकृषे / तर्कयांचकृषे / तर्कयाम्बभूविथ / तर्कयांबभूविथ / तर्कयामासिथ / ततर्किषे
तर्कयाञ्चक्राथे / तर्कयांचक्राथे / तर्कयाम्बभूवथुः / तर्कयांबभूवथुः / तर्कयामासथुः / ततर्काथे
तर्कयाञ्चकृढ्वे / तर्कयांचकृढ्वे / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्किध्वे
उत्तम
तर्कयाञ्चक्रे / तर्कयांचक्रे / तर्कयाम्बभूव / तर्कयांबभूव / तर्कयामास / ततर्के
तर्कयाञ्चकृवहे / तर्कयांचकृवहे / तर्कयाम्बभूविव / तर्कयांबभूविव / तर्कयामासिव / ततर्किवहे
तर्कयाञ्चकृमहे / तर्कयांचकृमहे / तर्कयाम्बभूविम / तर्कयांबभूविम / तर्कयामासिम / ततर्किमहे
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तर्कयिता / तर्किता
तर्कयितारौ / तर्कितारौ
तर्कयितारः / तर्कितारः
मध्यम
तर्कयितासि / तर्कितासि
तर्कयितास्थः / तर्कितास्थः
तर्कयितास्थ / तर्कितास्थ
उत्तम
तर्कयितास्मि / तर्कितास्मि
तर्कयितास्वः / तर्कितास्वः
तर्कयितास्मः / तर्कितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तर्कयिता / तर्किता
तर्कयितारौ / तर्कितारौ
तर्कयितारः / तर्कितारः
मध्यम
तर्कयितासे / तर्कितासे
तर्कयितासाथे / तर्कितासाथे
तर्कयिताध्वे / तर्किताध्वे
उत्तम
तर्कयिताहे / तर्किताहे
तर्कयितास्वहे / तर्कितास्वहे
तर्कयितास्महे / तर्कितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तर्कयिष्यति / तर्किष्यति
तर्कयिष्यतः / तर्किष्यतः
तर्कयिष्यन्ति / तर्किष्यन्ति
मध्यम
तर्कयिष्यसि / तर्किष्यसि
तर्कयिष्यथः / तर्किष्यथः
तर्कयिष्यथ / तर्किष्यथ
उत्तम
तर्कयिष्यामि / तर्किष्यामि
तर्कयिष्यावः / तर्किष्यावः
तर्कयिष्यामः / तर्किष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तर्कयिष्यते / तर्किष्यते
तर्कयिष्येते / तर्किष्येते
तर्कयिष्यन्ते / तर्किष्यन्ते
मध्यम
तर्कयिष्यसे / तर्किष्यसे
तर्कयिष्येथे / तर्किष्येथे
तर्कयिष्यध्वे / तर्किष्यध्वे
उत्तम
तर्कयिष्ये / तर्किष्ये
तर्कयिष्यावहे / तर्किष्यावहे
तर्कयिष्यामहे / तर्किष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तर्कयतात् / तर्कयताद् / तर्कयतु / तर्कतात् / तर्कताद् / तर्कतु
तर्कयताम् / तर्कताम्
तर्कयन्तु / तर्कन्तु
मध्यम
तर्कयतात् / तर्कयताद् / तर्कय / तर्कतात् / तर्कताद् / तर्क
तर्कयतम् / तर्कतम्
तर्कयत / तर्कत
उत्तम
तर्कयाणि / तर्काणि
तर्कयाव / तर्काव
तर्कयाम / तर्काम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तर्कयताम् / तर्कताम्
तर्कयेताम् / तर्केताम्
तर्कयन्ताम् / तर्कन्ताम्
मध्यम
तर्कयस्व / तर्कस्व
तर्कयेथाम् / तर्केथाम्
तर्कयध्वम् / तर्कध्वम्
उत्तम
तर्कयै / तर्कै
तर्कयावहै / तर्कावहै
तर्कयामहै / तर्कामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अतर्कयत् / अतर्कयद् / अतर्कत् / अतर्कद्
अतर्कयताम् / अतर्कताम्
अतर्कयन् / अतर्कन्
मध्यम
अतर्कयः / अतर्कः
अतर्कयतम् / अतर्कतम्
अतर्कयत / अतर्कत
उत्तम
अतर्कयम् / अतर्कम्
अतर्कयाव / अतर्काव
अतर्कयाम / अतर्काम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अतर्कयत / अतर्कत
अतर्कयेताम् / अतर्केताम्
अतर्कयन्त / अतर्कन्त
मध्यम
अतर्कयथाः / अतर्कथाः
अतर्कयेथाम् / अतर्केथाम्
अतर्कयध्वम् / अतर्कध्वम्
उत्तम
अतर्कये / अतर्के
अतर्कयावहि / अतर्कावहि
अतर्कयामहि / अतर्कामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तर्कयेत् / तर्कयेद् / तर्केत् / तर्केद्
तर्कयेताम् / तर्केताम्
तर्कयेयुः / तर्केयुः
मध्यम
तर्कयेः / तर्केः
तर्कयेतम् / तर्केतम्
तर्कयेत / तर्केत
उत्तम
तर्कयेयम् / तर्केयम्
तर्कयेव / तर्केव
तर्कयेम / तर्केम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तर्कयेत / तर्केत
तर्कयेयाताम् / तर्केयाताम्
तर्कयेरन् / तर्केरन्
मध्यम
तर्कयेथाः / तर्केथाः
तर्कयेयाथाम् / तर्केयाथाम्
तर्कयेध्वम् / तर्केध्वम्
उत्तम
तर्कयेय / तर्केय
तर्कयेवहि / तर्केवहि
तर्कयेमहि / तर्केमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
तर्क्यात् / तर्क्याद्
तर्क्यास्ताम्
तर्क्यासुः
मध्यम
तर्क्याः
तर्क्यास्तम्
तर्क्यास्त
उत्तम
तर्क्यासम्
तर्क्यास्व
तर्क्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
तर्कयिषीष्ट / तर्किषीष्ट
तर्कयिषीयास्ताम् / तर्किषीयास्ताम्
तर्कयिषीरन् / तर्किषीरन्
मध्यम
तर्कयिषीष्ठाः / तर्किषीष्ठाः
तर्कयिषीयास्थाम् / तर्किषीयास्थाम्
तर्कयिषीढ्वम् / तर्कयिषीध्वम् / तर्किषीध्वम्
उत्तम
तर्कयिषीय / तर्किषीय
तर्कयिषीवहि / तर्किषीवहि
तर्कयिषीमहि / तर्किषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अततर्कत् / अततर्कद् / अतर्कीत् / अतर्कीद्
अततर्कताम् / अतर्किष्टाम्
अततर्कन् / अतर्किषुः
मध्यम
अततर्कः / अतर्कीः
अततर्कतम् / अतर्किष्टम्
अततर्कत / अतर्किष्ट
उत्तम
अततर्कम् / अतर्किषम्
अततर्काव / अतर्किष्व
अततर्काम / अतर्किष्म
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अततर्कत / अतर्किष्ट
अततर्केताम् / अतर्किषाताम्
अततर्कन्त / अतर्किषत
मध्यम
अततर्कथाः / अतर्किष्ठाः
अततर्केथाम् / अतर्किषाथाम्
अततर्कध्वम् / अतर्किढ्वम्
उत्तम
अततर्के / अतर्किषि
अततर्कावहि / अतर्किष्वहि
अततर्कामहि / अतर्किष्महि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अतर्कयिष्यत् / अतर्कयिष्यद् / अतर्किष्यत् / अतर्किष्यद्
अतर्कयिष्यताम् / अतर्किष्यताम्
अतर्कयिष्यन् / अतर्किष्यन्
मध्यम
अतर्कयिष्यः / अतर्किष्यः
अतर्कयिष्यतम् / अतर्किष्यतम्
अतर्कयिष्यत / अतर्किष्यत
उत्तम
अतर्कयिष्यम् / अतर्किष्यम्
अतर्कयिष्याव / अतर्किष्याव
अतर्कयिष्याम / अतर्किष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अतर्कयिष्यत / अतर्किष्यत
अतर्कयिष्येताम् / अतर्किष्येताम्
अतर्कयिष्यन्त / अतर्किष्यन्त
मध्यम
अतर्कयिष्यथाः / अतर्किष्यथाः
अतर्कयिष्येथाम् / अतर्किष्येथाम्
अतर्कयिष्यध्वम् / अतर्किष्यध्वम्
उत्तम
अतर्कयिष्ये / अतर्किष्ये
अतर्कयिष्यावहि / अतर्किष्यावहि
अतर्कयिष्यामहि / अतर्किष्यामहि