तङ्क् धातुरूपे - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोग आशीर्लिङ लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
तङ्क्यात् / तङ्क्याद्
तङ्क्यास्ताम्
तङ्क्यासुः
मध्यम
तङ्क्याः
तङ्क्यास्तम्
तङ्क्यास्त
उत्तम
तङ्क्यासम्
तङ्क्यास्व
तङ्क्यास्म