ज्रि धातुरूपे - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
ज्राययिष्यति / ज्रयिष्यति
ज्राययिष्यतः / ज्रयिष्यतः
ज्राययिष्यन्ति / ज्रयिष्यन्ति
मध्यम
ज्राययिष्यसि / ज्रयिष्यसि
ज्राययिष्यथः / ज्रयिष्यथः
ज्राययिष्यथ / ज्रयिष्यथ
उत्तम
ज्राययिष्यामि / ज्रयिष्यामि
ज्राययिष्यावः / ज्रयिष्यावः
ज्राययिष्यामः / ज्रयिष्यामः