ज्युत् धातुरूपे - ज्युतिँर् भासने - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
ज्योतिष्यति
ज्योतिष्यतः
ज्योतिष्यन्ति
मध्यम
ज्योतिष्यसि
ज्योतिष्यथः
ज्योतिष्यथ
उत्तम
ज्योतिष्यामि
ज्योतिष्यावः
ज्योतिष्यामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
ज्योतिष्यते
ज्योतिष्येते
ज्योतिष्यन्ते
मध्यम
ज्योतिष्यसे
ज्योतिष्येथे
ज्योतिष्यध्वे
उत्तम
ज्योतिष्ये
ज्योतिष्यावहे
ज्योतिष्यामहे
 


सनादि प्रत्यय

उपसर्ग