ज्ञप् धातुरूपे - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्तरि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
ज्ञपयते
ज्ञपयेते
ज्ञपयन्ते
मध्यम
ज्ञपयसे
ज्ञपयेथे
ज्ञपयध्वे
उत्तम
ज्ञपये
ज्ञपयावहे
ज्ञपयामहे
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
मध्यम
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
उत्तम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
ज्ञपयिता
ज्ञपयितारौ
ज्ञपयितारः
मध्यम
ज्ञपयितासे
ज्ञपयितासाथे
ज्ञपयिताध्वे
उत्तम
ज्ञपयिताहे
ज्ञपयितास्वहे
ज्ञपयितास्महे
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
ज्ञपयिष्यते
ज्ञपयिष्येते
ज्ञपयिष्यन्ते
मध्यम
ज्ञपयिष्यसे
ज्ञपयिष्येथे
ज्ञपयिष्यध्वे
उत्तम
ज्ञपयिष्ये
ज्ञपयिष्यावहे
ज्ञपयिष्यामहे
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
ज्ञपयताम्
ज्ञपयेताम्
ज्ञपयन्ताम्
मध्यम
ज्ञपयस्व
ज्ञपयेथाम्
ज्ञपयध्वम्
उत्तम
ज्ञपयै
ज्ञपयावहै
ज्ञपयामहै
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अज्ञपयत
अज्ञपयेताम्
अज्ञपयन्त
मध्यम
अज्ञपयथाः
अज्ञपयेथाम्
अज्ञपयध्वम्
उत्तम
अज्ञपये
अज्ञपयावहि
अज्ञपयामहि
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
ज्ञपयेत
ज्ञपयेयाताम्
ज्ञपयेरन्
मध्यम
ज्ञपयेथाः
ज्ञपयेयाथाम्
ज्ञपयेध्वम्
उत्तम
ज्ञपयेय
ज्ञपयेवहि
ज्ञपयेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
ज्ञपयिषीष्ट
ज्ञपयिषीयास्ताम्
ज्ञपयिषीरन्
मध्यम
ज्ञपयिषीष्ठाः
ज्ञपयिषीयास्थाम्
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
उत्तम
ज्ञपयिषीय
ज्ञपयिषीवहि
ज्ञपयिषीमहि
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अजिज्ञपत
अजिज्ञपेताम्
अजिज्ञपन्त
मध्यम
अजिज्ञपथाः
अजिज्ञपेथाम्
अजिज्ञपध्वम्
उत्तम
अजिज्ञपे
अजिज्ञपावहि
अजिज्ञपामहि
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अज्ञपयिष्यत
अज्ञपयिष्येताम्
अज्ञपयिष्यन्त
मध्यम
अज्ञपयिष्यथाः
अज्ञपयिष्येथाम्
अज्ञपयिष्यध्वम्
उत्तम
अज्ञपयिष्ये
अज्ञपयिष्यावहि
अज्ञपयिष्यामहि