च्युत् धातुरूपे - च्युतिँर् आसेचने - भ्वादिः - लुट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
च्योतिता
च्योतितारौ
च्योतितारः
मध्यम
च्योतितासि
च्योतितास्थः
च्योतितास्थ
उत्तम
च्योतितास्मि
च्योतितास्वः
च्योतितास्मः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
च्योतिता
च्योतितारौ
च्योतितारः
मध्यम
च्योतितासे
च्योतितासाथे
च्योतिताध्वे
उत्तम
च्योतिताहे
च्योतितास्वहे
च्योतितास्महे
 


सनादि प्रत्यय

उपसर्ग