चुर् धातुरूपे

चुरँ स्तेये - चुरादिः - कर्तरि प्रयोग

 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चोरयति
चोरयतः
चोरयन्ति
मध्यम
चोरयसि
चोरयथः
चोरयथ
उत्तम
चोरयामि
चोरयावः
चोरयामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चोरयते
चोरयेते
चोरयन्ते
मध्यम
चोरयसे
चोरयेथे
चोरयध्वे
उत्तम
चोरये
चोरयावहे
चोरयामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चोरयाञ्चकार / चोरयांचकार / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्रतुः / चोरयांचक्रतुः / चोरयाम्बभूवतुः / चोरयांबभूवतुः / चोरयामासतुः
चोरयाञ्चक्रुः / चोरयांचक्रुः / चोरयाम्बभूवुः / चोरयांबभूवुः / चोरयामासुः
मध्यम
चोरयाञ्चकर्थ / चोरयांचकर्थ / चोरयाम्बभूविथ / चोरयांबभूविथ / चोरयामासिथ
चोरयाञ्चक्रथुः / चोरयांचक्रथुः / चोरयाम्बभूवथुः / चोरयांबभूवथुः / चोरयामासथुः
चोरयाञ्चक्र / चोरयांचक्र / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
उत्तम
चोरयाञ्चकर / चोरयांचकर / चोरयाञ्चकार / चोरयांचकार / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चकृव / चोरयांचकृव / चोरयाम्बभूविव / चोरयांबभूविव / चोरयामासिव
चोरयाञ्चकृम / चोरयांचकृम / चोरयाम्बभूविम / चोरयांबभूविम / चोरयामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चक्राते / चोरयांचक्राते / चोरयाम्बभूवतुः / चोरयांबभूवतुः / चोरयामासतुः
चोरयाञ्चक्रिरे / चोरयांचक्रिरे / चोरयाम्बभूवुः / चोरयांबभूवुः / चोरयामासुः
मध्यम
चोरयाञ्चकृषे / चोरयांचकृषे / चोरयाम्बभूविथ / चोरयांबभूविथ / चोरयामासिथ
चोरयाञ्चक्राथे / चोरयांचक्राथे / चोरयाम्बभूवथुः / चोरयांबभूवथुः / चोरयामासथुः
चोरयाञ्चकृढ्वे / चोरयांचकृढ्वे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
उत्तम
चोरयाञ्चक्रे / चोरयांचक्रे / चोरयाम्बभूव / चोरयांबभूव / चोरयामास
चोरयाञ्चकृवहे / चोरयांचकृवहे / चोरयाम्बभूविव / चोरयांबभूविव / चोरयामासिव
चोरयाञ्चकृमहे / चोरयांचकृमहे / चोरयाम्बभूविम / चोरयांबभूविम / चोरयामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चोरयिता
चोरयितारौ
चोरयितारः
मध्यम
चोरयितासि
चोरयितास्थः
चोरयितास्थ
उत्तम
चोरयितास्मि
चोरयितास्वः
चोरयितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चोरयिता
चोरयितारौ
चोरयितारः
मध्यम
चोरयितासे
चोरयितासाथे
चोरयिताध्वे
उत्तम
चोरयिताहे
चोरयितास्वहे
चोरयितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चोरयिष्यति
चोरयिष्यतः
चोरयिष्यन्ति
मध्यम
चोरयिष्यसि
चोरयिष्यथः
चोरयिष्यथ
उत्तम
चोरयिष्यामि
चोरयिष्यावः
चोरयिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चोरयिष्यते
चोरयिष्येते
चोरयिष्यन्ते
मध्यम
चोरयिष्यसे
चोरयिष्येथे
चोरयिष्यध्वे
उत्तम
चोरयिष्ये
चोरयिष्यावहे
चोरयिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चोरयतात् / चोरयताद् / चोरयतु
चोरयताम्
चोरयन्तु
मध्यम
चोरयतात् / चोरयताद् / चोरय
चोरयतम्
चोरयत
उत्तम
चोरयाणि
चोरयाव
चोरयाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चोरयताम्
चोरयेताम्
चोरयन्ताम्
मध्यम
चोरयस्व
चोरयेथाम्
चोरयध्वम्
उत्तम
चोरयै
चोरयावहै
चोरयामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचोरयत् / अचोरयद्
अचोरयताम्
अचोरयन्
मध्यम
अचोरयः
अचोरयतम्
अचोरयत
उत्तम
अचोरयम्
अचोरयाव
अचोरयाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचोरयत
अचोरयेताम्
अचोरयन्त
मध्यम
अचोरयथाः
अचोरयेथाम्
अचोरयध्वम्
उत्तम
अचोरये
अचोरयावहि
अचोरयामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चोरयेत् / चोरयेद्
चोरयेताम्
चोरयेयुः
मध्यम
चोरयेः
चोरयेतम्
चोरयेत
उत्तम
चोरयेयम्
चोरयेव
चोरयेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चोरयेत
चोरयेयाताम्
चोरयेरन्
मध्यम
चोरयेथाः
चोरयेयाथाम्
चोरयेध्वम्
उत्तम
चोरयेय
चोरयेवहि
चोरयेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चोर्यात् / चोर्याद्
चोर्यास्ताम्
चोर्यासुः
मध्यम
चोर्याः
चोर्यास्तम्
चोर्यास्त
उत्तम
चोर्यासम्
चोर्यास्व
चोर्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चोरयिषीष्ट
चोरयिषीयास्ताम्
चोरयिषीरन्
मध्यम
चोरयिषीष्ठाः
चोरयिषीयास्थाम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
उत्तम
चोरयिषीय
चोरयिषीवहि
चोरयिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचूचुरत् / अचूचुरद्
अचूचुरताम्
अचूचुरन्
मध्यम
अचूचुरः
अचूचुरतम्
अचूचुरत
उत्तम
अचूचुरम्
अचूचुराव
अचूचुराम
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचूचुरत
अचूचुरेताम्
अचूचुरन्त
मध्यम
अचूचुरथाः
अचूचुरेथाम्
अचूचुरध्वम्
उत्तम
अचूचुरे
अचूचुरावहि
अचूचुरामहि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचोरयिष्यत् / अचोरयिष्यद्
अचोरयिष्यताम्
अचोरयिष्यन्
मध्यम
अचोरयिष्यः
अचोरयिष्यतम्
अचोरयिष्यत
उत्तम
अचोरयिष्यम्
अचोरयिष्याव
अचोरयिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचोरयिष्यत
अचोरयिष्येताम्
अचोरयिष्यन्त
मध्यम
अचोरयिष्यथाः
अचोरयिष्येथाम्
अचोरयिष्यध्वम्
उत्तम
अचोरयिष्ये
अचोरयिष्यावहि
अचोरयिष्यामहि