चित् + यङ् + णिच् + सन् धातुरूपे - चितीँ सञ्ज्ञाने - भ्वादिः - लट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चेचित्ययिषति
चेचित्ययिषतः
चेचित्ययिषन्ति
मध्यम
चेचित्ययिषसि
चेचित्ययिषथः
चेचित्ययिषथ
उत्तम
चेचित्ययिषामि
चेचित्ययिषावः
चेचित्ययिषामः
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चेचित्ययिषते
चेचित्ययिषेते
चेचित्ययिषन्ते
मध्यम
चेचित्ययिषसे
चेचित्ययिषेथे
चेचित्ययिषध्वे
उत्तम
चेचित्ययिषे
चेचित्ययिषावहे
चेचित्ययिषामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चेचित्ययिष्यते
चेचित्ययिष्येते
चेचित्ययिष्यन्ते
मध्यम
चेचित्ययिष्यसे
चेचित्ययिष्येथे
चेचित्ययिष्यध्वे
उत्तम
चेचित्ययिष्ये
चेचित्ययिष्यावहे
चेचित्ययिष्यामहे
 


सनादि प्रत्यय

उपसर्ग