चित् धातुरूपे - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोग आशीर्लिङ लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
चेतिषीष्ट
चेतिषीयास्ताम्
चेतिषीरन्
मध्यम
चेतिषीष्ठाः
चेतिषीयास्थाम्
चेतिषीध्वम्
उत्तम
चेतिषीय
चेतिषीवहि
चेतिषीमहि