चित् धातुरूपे - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोग लोट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
चेततात् / चेतताद् / चेततु
चेतताम्
चेतन्तु
मध्यम
चेततात् / चेतताद् / चेत
चेततम्
चेतत
उत्तम
चेतानि
चेताव
चेताम