चित् धातुरूपे - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोग लुङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
अचेतीत् / अचेतीद्
अचेतिष्टाम्
अचेतिषुः
मध्यम
अचेतीः
अचेतिष्टम्
अचेतिष्ट
उत्तम
अचेतिषम्
अचेतिष्व
अचेतिष्म