चह धातुरूपे - चह परिकल्कने - चुरादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चहयति
चहयतः
चहयन्ति
मध्यम
चहयसि
चहयथः
चहयथ
उत्तम
चहयामि
चहयावः
चहयामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चहयते
चहयेते
चहयन्ते
मध्यम
चहयसे
चहयेथे
चहयध्वे
उत्तम
चहये
चहयावहे
चहयामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चहयाञ्चकार / चहयांचकार / चहयाम्बभूव / चहयांबभूव / चहयामास
चहयाञ्चक्रतुः / चहयांचक्रतुः / चहयाम्बभूवतुः / चहयांबभूवतुः / चहयामासतुः
चहयाञ्चक्रुः / चहयांचक्रुः / चहयाम्बभूवुः / चहयांबभूवुः / चहयामासुः
मध्यम
चहयाञ्चकर्थ / चहयांचकर्थ / चहयाम्बभूविथ / चहयांबभूविथ / चहयामासिथ
चहयाञ्चक्रथुः / चहयांचक्रथुः / चहयाम्बभूवथुः / चहयांबभूवथुः / चहयामासथुः
चहयाञ्चक्र / चहयांचक्र / चहयाम्बभूव / चहयांबभूव / चहयामास
उत्तम
चहयाञ्चकर / चहयांचकर / चहयाञ्चकार / चहयांचकार / चहयाम्बभूव / चहयांबभूव / चहयामास
चहयाञ्चकृव / चहयांचकृव / चहयाम्बभूविव / चहयांबभूविव / चहयामासिव
चहयाञ्चकृम / चहयांचकृम / चहयाम्बभूविम / चहयांबभूविम / चहयामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चहयाञ्चक्रे / चहयांचक्रे / चहयाम्बभूव / चहयांबभूव / चहयामास
चहयाञ्चक्राते / चहयांचक्राते / चहयाम्बभूवतुः / चहयांबभूवतुः / चहयामासतुः
चहयाञ्चक्रिरे / चहयांचक्रिरे / चहयाम्बभूवुः / चहयांबभूवुः / चहयामासुः
मध्यम
चहयाञ्चकृषे / चहयांचकृषे / चहयाम्बभूविथ / चहयांबभूविथ / चहयामासिथ
चहयाञ्चक्राथे / चहयांचक्राथे / चहयाम्बभूवथुः / चहयांबभूवथुः / चहयामासथुः
चहयाञ्चकृढ्वे / चहयांचकृढ्वे / चहयाम्बभूव / चहयांबभूव / चहयामास
उत्तम
चहयाञ्चक्रे / चहयांचक्रे / चहयाम्बभूव / चहयांबभूव / चहयामास
चहयाञ्चकृवहे / चहयांचकृवहे / चहयाम्बभूविव / चहयांबभूविव / चहयामासिव
चहयाञ्चकृमहे / चहयांचकृमहे / चहयाम्बभूविम / चहयांबभूविम / चहयामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चहयिता
चहयितारौ
चहयितारः
मध्यम
चहयितासि
चहयितास्थः
चहयितास्थ
उत्तम
चहयितास्मि
चहयितास्वः
चहयितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चहयिता
चहयितारौ
चहयितारः
मध्यम
चहयितासे
चहयितासाथे
चहयिताध्वे
उत्तम
चहयिताहे
चहयितास्वहे
चहयितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चहयिष्यति
चहयिष्यतः
चहयिष्यन्ति
मध्यम
चहयिष्यसि
चहयिष्यथः
चहयिष्यथ
उत्तम
चहयिष्यामि
चहयिष्यावः
चहयिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चहयिष्यते
चहयिष्येते
चहयिष्यन्ते
मध्यम
चहयिष्यसे
चहयिष्येथे
चहयिष्यध्वे
उत्तम
चहयिष्ये
चहयिष्यावहे
चहयिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चहयतात् / चहयताद् / चहयतु
चहयताम्
चहयन्तु
मध्यम
चहयतात् / चहयताद् / चहय
चहयतम्
चहयत
उत्तम
चहयानि
चहयाव
चहयाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चहयताम्
चहयेताम्
चहयन्ताम्
मध्यम
चहयस्व
चहयेथाम्
चहयध्वम्
उत्तम
चहयै
चहयावहै
चहयामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचहयत् / अचहयद्
अचहयताम्
अचहयन्
मध्यम
अचहयः
अचहयतम्
अचहयत
उत्तम
अचहयम्
अचहयाव
अचहयाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचहयत
अचहयेताम्
अचहयन्त
मध्यम
अचहयथाः
अचहयेथाम्
अचहयध्वम्
उत्तम
अचहये
अचहयावहि
अचहयामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चहयेत् / चहयेद्
चहयेताम्
चहयेयुः
मध्यम
चहयेः
चहयेतम्
चहयेत
उत्तम
चहयेयम्
चहयेव
चहयेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चहयेत
चहयेयाताम्
चहयेरन्
मध्यम
चहयेथाः
चहयेयाथाम्
चहयेध्वम्
उत्तम
चहयेय
चहयेवहि
चहयेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चह्यात् / चह्याद्
चह्यास्ताम्
चह्यासुः
मध्यम
चह्याः
चह्यास्तम्
चह्यास्त
उत्तम
चह्यासम्
चह्यास्व
चह्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चहयिषीष्ट
चहयिषीयास्ताम्
चहयिषीरन्
मध्यम
चहयिषीष्ठाः
चहयिषीयास्थाम्
चहयिषीढ्वम् / चहयिषीध्वम्
उत्तम
चहयिषीय
चहयिषीवहि
चहयिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचचहत् / अचचहद्
अचचहताम्
अचचहन्
मध्यम
अचचहः
अचचहतम्
अचचहत
उत्तम
अचचहम्
अचचहाव
अचचहाम
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचचहत
अचचहेताम्
अचचहन्त
मध्यम
अचचहथाः
अचचहेथाम्
अचचहध्वम्
उत्तम
अचचहे
अचचहावहि
अचचहामहि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचहयिष्यत् / अचहयिष्यद्
अचहयिष्यताम्
अचहयिष्यन्
मध्यम
अचहयिष्यः
अचहयिष्यतम्
अचहयिष्यत
उत्तम
अचहयिष्यम्
अचहयिष्याव
अचहयिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचहयिष्यत
अचहयिष्येताम्
अचहयिष्यन्त
मध्यम
अचहयिष्यथाः
अचहयिष्येथाम्
अचहयिष्यध्वम्
उत्तम
अचहयिष्ये
अचहयिष्यावहि
अचहयिष्यामहि