चर्च् धातुरूपे - चर्चँ अध्ययने - चुरादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चर्चयति
चर्चयतः
चर्चयन्ति
मध्यम
चर्चयसि
चर्चयथः
चर्चयथ
उत्तम
चर्चयामि
चर्चयावः
चर्चयामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चर्चयते
चर्चयेते
चर्चयन्ते
मध्यम
चर्चयसे
चर्चयेथे
चर्चयध्वे
उत्तम
चर्चये
चर्चयावहे
चर्चयामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चर्चयाञ्चकार / चर्चयांचकार / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
चर्चयाञ्चक्रतुः / चर्चयांचक्रतुः / चर्चयाम्बभूवतुः / चर्चयांबभूवतुः / चर्चयामासतुः
चर्चयाञ्चक्रुः / चर्चयांचक्रुः / चर्चयाम्बभूवुः / चर्चयांबभूवुः / चर्चयामासुः
मध्यम
चर्चयाञ्चकर्थ / चर्चयांचकर्थ / चर्चयाम्बभूविथ / चर्चयांबभूविथ / चर्चयामासिथ
चर्चयाञ्चक्रथुः / चर्चयांचक्रथुः / चर्चयाम्बभूवथुः / चर्चयांबभूवथुः / चर्चयामासथुः
चर्चयाञ्चक्र / चर्चयांचक्र / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
उत्तम
चर्चयाञ्चकर / चर्चयांचकर / चर्चयाञ्चकार / चर्चयांचकार / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
चर्चयाञ्चकृव / चर्चयांचकृव / चर्चयाम्बभूविव / चर्चयांबभूविव / चर्चयामासिव
चर्चयाञ्चकृम / चर्चयांचकृम / चर्चयाम्बभूविम / चर्चयांबभूविम / चर्चयामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चर्चयाञ्चक्रे / चर्चयांचक्रे / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
चर्चयाञ्चक्राते / चर्चयांचक्राते / चर्चयाम्बभूवतुः / चर्चयांबभूवतुः / चर्चयामासतुः
चर्चयाञ्चक्रिरे / चर्चयांचक्रिरे / चर्चयाम्बभूवुः / चर्चयांबभूवुः / चर्चयामासुः
मध्यम
चर्चयाञ्चकृषे / चर्चयांचकृषे / चर्चयाम्बभूविथ / चर्चयांबभूविथ / चर्चयामासिथ
चर्चयाञ्चक्राथे / चर्चयांचक्राथे / चर्चयाम्बभूवथुः / चर्चयांबभूवथुः / चर्चयामासथुः
चर्चयाञ्चकृढ्वे / चर्चयांचकृढ्वे / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
उत्तम
चर्चयाञ्चक्रे / चर्चयांचक्रे / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
चर्चयाञ्चकृवहे / चर्चयांचकृवहे / चर्चयाम्बभूविव / चर्चयांबभूविव / चर्चयामासिव
चर्चयाञ्चकृमहे / चर्चयांचकृमहे / चर्चयाम्बभूविम / चर्चयांबभूविम / चर्चयामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चर्चयिता
चर्चयितारौ
चर्चयितारः
मध्यम
चर्चयितासि
चर्चयितास्थः
चर्चयितास्थ
उत्तम
चर्चयितास्मि
चर्चयितास्वः
चर्चयितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चर्चयिता
चर्चयितारौ
चर्चयितारः
मध्यम
चर्चयितासे
चर्चयितासाथे
चर्चयिताध्वे
उत्तम
चर्चयिताहे
चर्चयितास्वहे
चर्चयितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चर्चयिष्यति
चर्चयिष्यतः
चर्चयिष्यन्ति
मध्यम
चर्चयिष्यसि
चर्चयिष्यथः
चर्चयिष्यथ
उत्तम
चर्चयिष्यामि
चर्चयिष्यावः
चर्चयिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चर्चयिष्यते
चर्चयिष्येते
चर्चयिष्यन्ते
मध्यम
चर्चयिष्यसे
चर्चयिष्येथे
चर्चयिष्यध्वे
उत्तम
चर्चयिष्ये
चर्चयिष्यावहे
चर्चयिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चर्चयतात् / चर्चयताद् / चर्चयतु
चर्चयताम्
चर्चयन्तु
मध्यम
चर्चयतात् / चर्चयताद् / चर्चय
चर्चयतम्
चर्चयत
उत्तम
चर्चयानि
चर्चयाव
चर्चयाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चर्चयताम्
चर्चयेताम्
चर्चयन्ताम्
मध्यम
चर्चयस्व
चर्चयेथाम्
चर्चयध्वम्
उत्तम
चर्चयै
चर्चयावहै
चर्चयामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचर्चयत् / अचर्चयद्
अचर्चयताम्
अचर्चयन्
मध्यम
अचर्चयः
अचर्चयतम्
अचर्चयत
उत्तम
अचर्चयम्
अचर्चयाव
अचर्चयाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचर्चयत
अचर्चयेताम्
अचर्चयन्त
मध्यम
अचर्चयथाः
अचर्चयेथाम्
अचर्चयध्वम्
उत्तम
अचर्चये
अचर्चयावहि
अचर्चयामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चर्चयेत् / चर्चयेद्
चर्चयेताम्
चर्चयेयुः
मध्यम
चर्चयेः
चर्चयेतम्
चर्चयेत
उत्तम
चर्चयेयम्
चर्चयेव
चर्चयेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चर्चयेत
चर्चयेयाताम्
चर्चयेरन्
मध्यम
चर्चयेथाः
चर्चयेयाथाम्
चर्चयेध्वम्
उत्तम
चर्चयेय
चर्चयेवहि
चर्चयेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चर्च्यात् / चर्च्याद्
चर्च्यास्ताम्
चर्च्यासुः
मध्यम
चर्च्याः
चर्च्यास्तम्
चर्च्यास्त
उत्तम
चर्च्यासम्
चर्च्यास्व
चर्च्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चर्चयिषीष्ट
चर्चयिषीयास्ताम्
चर्चयिषीरन्
मध्यम
चर्चयिषीष्ठाः
चर्चयिषीयास्थाम्
चर्चयिषीढ्वम् / चर्चयिषीध्वम्
उत्तम
चर्चयिषीय
चर्चयिषीवहि
चर्चयिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचचर्चत् / अचचर्चद्
अचचर्चताम्
अचचर्चन्
मध्यम
अचचर्चः
अचचर्चतम्
अचचर्चत
उत्तम
अचचर्चम्
अचचर्चाव
अचचर्चाम
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचचर्चत
अचचर्चेताम्
अचचर्चन्त
मध्यम
अचचर्चथाः
अचचर्चेथाम्
अचचर्चध्वम्
उत्तम
अचचर्चे
अचचर्चावहि
अचचर्चामहि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अचर्चयिष्यत् / अचर्चयिष्यद्
अचर्चयिष्यताम्
अचर्चयिष्यन्
मध्यम
अचर्चयिष्यः
अचर्चयिष्यतम्
अचर्चयिष्यत
उत्तम
अचर्चयिष्यम्
अचर्चयिष्याव
अचर्चयिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अचर्चयिष्यत
अचर्चयिष्येताम्
अचर्चयिष्यन्त
मध्यम
अचर्चयिष्यथाः
अचर्चयिष्येथाम्
अचर्चयिष्यध्वम्
उत्तम
अचर्चयिष्ये
अचर्चयिष्यावहि
अचर्चयिष्यामहि