चन्द् धातुरूपे - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लृट् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
अनेक
प्रथम
चन्दिष्यति
चन्दिष्यतः
चन्दिष्यन्ति
मध्यम
चन्दिष्यसि
चन्दिष्यथः
चन्दिष्यथ
उत्तम
चन्दिष्यामि
चन्दिष्यावः
चन्दिष्यामः
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
चन्दिष्यते
चन्दिष्येते
चन्दिष्यन्ते
मध्यम
चन्दिष्यसे
चन्दिष्येथे
चन्दिष्यध्वे
उत्तम
चन्दिष्ये
चन्दिष्यावहे
चन्दिष्यामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग