ग्रन्थ् धातुरूपे - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
ग्रन्थेत
ग्रन्थेयाताम्
ग्रन्थेरन्
मध्यम
ग्रन्थेथाः
ग्रन्थेयाथाम्
ग्रन्थेध्वम्
उत्तम
ग्रन्थेय
ग्रन्थेवहि
ग्रन्थेमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
ग्रन्थ्येत
ग्रन्थ्येयाताम्
ग्रन्थ्येरन्
मध्यम
ग्रन्थ्येथाः
ग्रन्थ्येयाथाम्
ग्रन्थ्येध्वम्
उत्तम
ग्रन्थ्येय
ग्रन्थ्येवहि
ग्रन्थ्येमहि
 


सनादि प्रत्यय

उपसर्ग