गूर्द् धातुरूपे - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयति
गूर्दयतः
गूर्दयन्ति
मध्यम
गूर्दयसि
गूर्दयथः
गूर्दयथ
उत्तम
गूर्दयामि
गूर्दयावः
गूर्दयामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयते
गूर्दयेते
गूर्दयन्ते
मध्यम
गूर्दयसे
गूर्दयेथे
गूर्दयध्वे
उत्तम
गूर्दये
गूर्दयावहे
गूर्दयामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयाञ्चकार / गूर्दयांचकार / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रतुः / गूर्दयांचक्रतुः / गूर्दयाम्बभूवतुः / गूर्दयांबभूवतुः / गूर्दयामासतुः
गूर्दयाञ्चक्रुः / गूर्दयांचक्रुः / गूर्दयाम्बभूवुः / गूर्दयांबभूवुः / गूर्दयामासुः
मध्यम
गूर्दयाञ्चकर्थ / गूर्दयांचकर्थ / गूर्दयाम्बभूविथ / गूर्दयांबभूविथ / गूर्दयामासिथ
गूर्दयाञ्चक्रथुः / गूर्दयांचक्रथुः / गूर्दयाम्बभूवथुः / गूर्दयांबभूवथुः / गूर्दयामासथुः
गूर्दयाञ्चक्र / गूर्दयांचक्र / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
उत्तम
गूर्दयाञ्चकर / गूर्दयांचकर / गूर्दयाञ्चकार / गूर्दयांचकार / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चकृव / गूर्दयांचकृव / गूर्दयाम्बभूविव / गूर्दयांबभूविव / गूर्दयामासिव
गूर्दयाञ्चकृम / गूर्दयांचकृम / गूर्दयाम्बभूविम / गूर्दयांबभूविम / गूर्दयामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्राते / गूर्दयांचक्राते / गूर्दयाम्बभूवतुः / गूर्दयांबभूवतुः / गूर्दयामासतुः
गूर्दयाञ्चक्रिरे / गूर्दयांचक्रिरे / गूर्दयाम्बभूवुः / गूर्दयांबभूवुः / गूर्दयामासुः
मध्यम
गूर्दयाञ्चकृषे / गूर्दयांचकृषे / गूर्दयाम्बभूविथ / गूर्दयांबभूविथ / गूर्दयामासिथ
गूर्दयाञ्चक्राथे / गूर्दयांचक्राथे / गूर्दयाम्बभूवथुः / गूर्दयांबभूवथुः / गूर्दयामासथुः
गूर्दयाञ्चकृढ्वे / गूर्दयांचकृढ्वे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
उत्तम
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चकृवहे / गूर्दयांचकृवहे / गूर्दयाम्बभूविव / गूर्दयांबभूविव / गूर्दयामासिव
गूर्दयाञ्चकृमहे / गूर्दयांचकृमहे / गूर्दयाम्बभूविम / गूर्दयांबभूविम / गूर्दयामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयिता
गूर्दयितारौ
गूर्दयितारः
मध्यम
गूर्दयितासि
गूर्दयितास्थः
गूर्दयितास्थ
उत्तम
गूर्दयितास्मि
गूर्दयितास्वः
गूर्दयितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयिता
गूर्दयितारौ
गूर्दयितारः
मध्यम
गूर्दयितासे
गूर्दयितासाथे
गूर्दयिताध्वे
उत्तम
गूर्दयिताहे
गूर्दयितास्वहे
गूर्दयितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयिष्यति
गूर्दयिष्यतः
गूर्दयिष्यन्ति
मध्यम
गूर्दयिष्यसि
गूर्दयिष्यथः
गूर्दयिष्यथ
उत्तम
गूर्दयिष्यामि
गूर्दयिष्यावः
गूर्दयिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयिष्यते
गूर्दयिष्येते
गूर्दयिष्यन्ते
मध्यम
गूर्दयिष्यसे
गूर्दयिष्येथे
गूर्दयिष्यध्वे
उत्तम
गूर्दयिष्ये
गूर्दयिष्यावहे
गूर्दयिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयतात् / गूर्दयताद् / गूर्दयतु
गूर्दयताम्
गूर्दयन्तु
मध्यम
गूर्दयतात् / गूर्दयताद् / गूर्दय
गूर्दयतम्
गूर्दयत
उत्तम
गूर्दयानि
गूर्दयाव
गूर्दयाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयताम्
गूर्दयेताम्
गूर्दयन्ताम्
मध्यम
गूर्दयस्व
गूर्दयेथाम्
गूर्दयध्वम्
उत्तम
गूर्दयै
गूर्दयावहै
गूर्दयामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अगूर्दयत् / अगूर्दयद्
अगूर्दयताम्
अगूर्दयन्
मध्यम
अगूर्दयः
अगूर्दयतम्
अगूर्दयत
उत्तम
अगूर्दयम्
अगूर्दयाव
अगूर्दयाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अगूर्दयत
अगूर्दयेताम्
अगूर्दयन्त
मध्यम
अगूर्दयथाः
अगूर्दयेथाम्
अगूर्दयध्वम्
उत्तम
अगूर्दये
अगूर्दयावहि
अगूर्दयामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयेत् / गूर्दयेद्
गूर्दयेताम्
गूर्दयेयुः
मध्यम
गूर्दयेः
गूर्दयेतम्
गूर्दयेत
उत्तम
गूर्दयेयम्
गूर्दयेव
गूर्दयेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयेत
गूर्दयेयाताम्
गूर्दयेरन्
मध्यम
गूर्दयेथाः
गूर्दयेयाथाम्
गूर्दयेध्वम्
उत्तम
गूर्दयेय
गूर्दयेवहि
गूर्दयेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
गूर्द्यात् / गूर्द्याद्
गूर्द्यास्ताम्
गूर्द्यासुः
मध्यम
गूर्द्याः
गूर्द्यास्तम्
गूर्द्यास्त
उत्तम
गूर्द्यासम्
गूर्द्यास्व
गूर्द्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
गूर्दयिषीष्ट
गूर्दयिषीयास्ताम्
गूर्दयिषीरन्
मध्यम
गूर्दयिषीष्ठाः
गूर्दयिषीयास्थाम्
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
उत्तम
गूर्दयिषीय
गूर्दयिषीवहि
गूर्दयिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अजुगूर्दत् / अजुगूर्दद्
अजुगूर्दताम्
अजुगूर्दन्
मध्यम
अजुगूर्दः
अजुगूर्दतम्
अजुगूर्दत
उत्तम
अजुगूर्दम्
अजुगूर्दाव
अजुगूर्दाम
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अजुगूर्दत
अजुगूर्देताम्
अजुगूर्दन्त
मध्यम
अजुगूर्दथाः
अजुगूर्देथाम्
अजुगूर्दध्वम्
उत्तम
अजुगूर्दे
अजुगूर्दावहि
अजुगूर्दामहि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अगूर्दयिष्यत् / अगूर्दयिष्यद्
अगूर्दयिष्यताम्
अगूर्दयिष्यन्
मध्यम
अगूर्दयिष्यः
अगूर्दयिष्यतम्
अगूर्दयिष्यत
उत्तम
अगूर्दयिष्यम्
अगूर्दयिष्याव
अगूर्दयिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अगूर्दयिष्यत
अगूर्दयिष्येताम्
अगूर्दयिष्यन्त
मध्यम
अगूर्दयिष्यथाः
अगूर्दयिष्येथाम्
अगूर्दयिष्यध्वम्
उत्तम
अगूर्दयिष्ये
अगूर्दयिष्यावहि
अगूर्दयिष्यामहि