गण्ड् + यङ् + णिच् + सन् धातुरूपे - गडिँ वदनैकदेशे - भ्वादिः - आशीर्लिङ लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
जागण्ड्ययिष्यात् / जागण्ड्ययिष्याद्
जागण्ड्ययिष्यास्ताम्
जागण्ड्ययिष्यासुः
मध्यम
जागण्ड्ययिष्याः
जागण्ड्ययिष्यास्तम्
जागण्ड्ययिष्यास्त
उत्तम
जागण्ड्ययिष्यासम्
जागण्ड्ययिष्यास्व
जागण्ड्ययिष्यास्म
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
जागण्ड्ययिषिषीष्ट
जागण्ड्ययिषिषीयास्ताम्
जागण्ड्ययिषिषीरन्
मध्यम
जागण्ड्ययिषिषीष्ठाः
जागण्ड्ययिषिषीयास्थाम्
जागण्ड्ययिषिषीध्वम्
उत्तम
जागण्ड्ययिषिषीय
जागण्ड्ययिषिषीवहि
जागण्ड्ययिषिषीमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
जागण्ड्ययिषिषीष्ट
जागण्ड्ययिषिषीयास्ताम्
जागण्ड्ययिषिषीरन्
मध्यम
जागण्ड्ययिषिषीष्ठाः
जागण्ड्ययिषिषीयास्थाम्
जागण्ड्ययिषिषीध्वम्
उत्तम
जागण्ड्ययिषिषीय
जागण्ड्ययिषिषीवहि
जागण्ड्ययिषिषीमहि
 


सनादि प्रत्यय

उपसर्ग