क्लिन्द् धातुरूपे - क्लिदिँ परिदेवने - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
क्लिन्दिष्यति
क्लिन्दिष्यतः
क्लिन्दिष्यन्ति
मध्यम
क्लिन्दिष्यसि
क्लिन्दिष्यथः
क्लिन्दिष्यथ
उत्तम
क्लिन्दिष्यामि
क्लिन्दिष्यावः
क्लिन्दिष्यामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
क्लिन्दिष्यते
क्लिन्दिष्येते
क्लिन्दिष्यन्ते
मध्यम
क्लिन्दिष्यसे
क्लिन्दिष्येथे
क्लिन्दिष्यध्वे
उत्तम
क्लिन्दिष्ये
क्लिन्दिष्यावहे
क्लिन्दिष्यामहे
 


सनादि प्रत्यय

उपसर्ग