क्लन्द् धातुरूपे - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - विधिलिङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
क्लन्देत् / क्लन्देद्
क्लन्देताम्
क्लन्देयुः
मध्यम
क्लन्देः
क्लन्देतम्
क्लन्देत
उत्तम
क्लन्देयम्
क्लन्देव
क्लन्देम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
क्लन्द्येत
क्लन्द्येयाताम्
क्लन्द्येरन्
मध्यम
क्लन्द्येथाः
क्लन्द्येयाथाम्
क्लन्द्येध्वम्
उत्तम
क्लन्द्येय
क्लन्द्येवहि
क्लन्द्येमहि
 


सनादि प्रत्यय

उपसर्ग