क्रन्द् धातुरूपे - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अक्रन्दिष्यत् / अक्रन्दिष्यद्
अक्रन्दिष्यताम्
अक्रन्दिष्यन्
मध्यम
अक्रन्दिष्यः
अक्रन्दिष्यतम्
अक्रन्दिष्यत
उत्तम
अक्रन्दिष्यम्
अक्रन्दिष्याव
अक्रन्दिष्याम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अक्रन्दिष्यत
अक्रन्दिष्येताम्
अक्रन्दिष्यन्त
मध्यम
अक्रन्दिष्यथाः
अक्रन्दिष्येथाम्
अक्रन्दिष्यध्वम्
उत्तम
अक्रन्दिष्ये
अक्रन्दिष्यावहि
अक्रन्दिष्यामहि
 


सनादि प्रत्यय

उपसर्ग