क्रन्द् धातुरूपे - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लुट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
मध्यम
क्रन्दितासि
क्रन्दितास्थः
क्रन्दितास्थ
उत्तम
क्रन्दितास्मि
क्रन्दितास्वः
क्रन्दितास्मः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
मध्यम
क्रन्दितासे
क्रन्दितासाथे
क्रन्दिताध्वे
उत्तम
क्रन्दिताहे
क्रन्दितास्वहे
क्रन्दितास्महे
 


सनादि प्रत्यय

उपसर्ग