कुन्थ् धातुरूपे - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोग लोट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
कुन्थतात् / कुन्थताद् / कुन्थतु
कुन्थताम्
कुन्थन्तु
मध्यम
कुन्थतात् / कुन्थताद् / कुन्थ
कुन्थतम्
कुन्थत
उत्तम
कुन्थानि
कुन्थाव
कुन्थाम