कर्द् धातुरूपे - कर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
कर्दिष्यति
कर्दिष्यतः
कर्दिष्यन्ति
मध्यम
कर्दिष्यसि
कर्दिष्यथः
कर्दिष्यथ
उत्तम
कर्दिष्यामि
कर्दिष्यावः
कर्दिष्यामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
कर्दिष्यते
कर्दिष्येते
कर्दिष्यन्ते
मध्यम
कर्दिष्यसे
कर्दिष्येथे
कर्दिष्यध्वे
उत्तम
कर्दिष्ये
कर्दिष्यावहे
कर्दिष्यामहे
 


सनादि प्रत्यय

उपसर्ग